वांछित मन्त्र चुनें

न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् । न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

ny agne navyasā vacas tanūṣu śaṁsam eṣām | ny arātī rarāvṇāṁ viśvā aryo arātīr ito yucchantv āmuro nabhantām anyake same ||

पद पाठ

नि । अ॒ग्ने॒ । नव्य॑सा । वचः॑ । त॒नूषु॑ । शंस॑म् । ए॒षा॒म् । नि । अरा॑तीः । ररा॑व्णाम् । विश्वाः॑ । अ॒र्यः । अरा॑तीः । इ॒तः । यु॒च्छ॒न्तु॒ । आ॒ऽमुरः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.२

ऋग्वेद » मण्डल:8» सूक्त:39» मन्त्र:2 | अष्टक:6» अध्याय:3» वर्ग:22» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - (इन्द्राग्नी) हे राजन् तथा दूत ! (यथा) जैसे जिस नियमानुसार (मेधिराः) मेधाविगण (वाम्+अहुवन्त) आपको निमन्त्रित करते हैं, (एव) वैसे ही मैं भी (ऊतये) साहाय्य और (सोमपीतये) सोमपान के लिये आपको बुलाता हूँ ॥९॥
भावार्थभाषाः - राजा को उचित है कि विद्वानों और मूर्खों, दोनों की विनती ध्यान से सुनें ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेवाह।

पदार्थान्वयभाषाः - हे इन्द्राग्नी ! यथा। मेधिराः=मेधाविनः। वाम्। अहुवन्त=आह्वयन्ति। एवमहमपि। ऊतये=साहाय्याय। सोमपीतये च। अह्वे=आह्वयामि ॥९॥